HANUMAN STVAN

HANUMAN STVAN



प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन |
जासु हृदय आगार बसहिं राम सर चाप धर ||||
अतुलितबलधामं हेमशैलाभदेहम् |
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ||||
सकलगुणनिधानं वानराणामधीशम् |
रघुपतिप्रियभक्तं वातजातं नमामि ||||
गोष्पदीकृतवारीशं मशकीकृतराक्षसम् |
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ||||
अञ्जनानन्दनं वीरं जानकीशोकनाशनम् |
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ||||
महाव्याकरणाम्भोधिमन्थमानसमन्दरम् |
कवयन्तं रामकीर्त्या हनुमन्तमुपास्महे ||||
उल्लङ्घ्य सिन्धो: सलिलं सलीलं य: शोकवह्निं जनकात्मजाया: |
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ||||
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् |
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ||||
आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् |
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ||||
यत्र-यत्र रघुनाथकीर्तनं तत्र-तत्र कृतमस्तकाञ्जलिम् |
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ||१०||




1 comment:

living in Ahmedabad Free Page Rank Tool
indiae.in
we are in